सुबन्तावली यथाभिरुचितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिरुचितम् | यथाभिरुचिते | यथाभिरुचितानि |
सम्बोधनम् | यथाभिरुचित | यथाभिरुचिते | यथाभिरुचितानि |
द्वितीया | यथाभिरुचितम् | यथाभिरुचिते | यथाभिरुचितानि |
तृतीया | यथाभिरुचितेन | यथाभिरुचिताभ्याम् | यथाभिरुचितैः |
चतुर्थी | यथाभिरुचिताय | यथाभिरुचिताभ्याम् | यथाभिरुचितेभ्यः |
पञ्चमी | यथाभिरुचितात् | यथाभिरुचिताभ्याम् | यथाभिरुचितेभ्यः |
षष्ठी | यथाभिरुचितस्य | यथाभिरुचितयोः | यथाभिरुचितानाम् |
सप्तमी | यथाभिरुचिते | यथाभिरुचितयोः | यथाभिरुचितेषु |