Declension table of ?yathābhirucita

Deva

NeuterSingularDualPlural
Nominativeyathābhirucitam yathābhirucite yathābhirucitāni
Vocativeyathābhirucita yathābhirucite yathābhirucitāni
Accusativeyathābhirucitam yathābhirucite yathābhirucitāni
Instrumentalyathābhirucitena yathābhirucitābhyām yathābhirucitaiḥ
Dativeyathābhirucitāya yathābhirucitābhyām yathābhirucitebhyaḥ
Ablativeyathābhirucitāt yathābhirucitābhyām yathābhirucitebhyaḥ
Genitiveyathābhirucitasya yathābhirucitayoḥ yathābhirucitānām
Locativeyathābhirucite yathābhirucitayoḥ yathābhiruciteṣu

Compound yathābhirucita -

Adverb -yathābhirucitam -yathābhirucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria