Declension table of yathābhilaṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhilaṣitā | yathābhilaṣite | yathābhilaṣitāḥ |
Vocative | yathābhilaṣite | yathābhilaṣite | yathābhilaṣitāḥ |
Accusative | yathābhilaṣitām | yathābhilaṣite | yathābhilaṣitāḥ |
Instrumental | yathābhilaṣitayā | yathābhilaṣitābhyām | yathābhilaṣitābhiḥ |
Dative | yathābhilaṣitāyai | yathābhilaṣitābhyām | yathābhilaṣitābhyaḥ |
Ablative | yathābhilaṣitāyāḥ | yathābhilaṣitābhyām | yathābhilaṣitābhyaḥ |
Genitive | yathābhilaṣitāyāḥ | yathābhilaṣitayoḥ | yathābhilaṣitānām |
Locative | yathābhilaṣitāyām | yathābhilaṣitayoḥ | yathābhilaṣitāsu |