सुबन्तावली यथाभिलषिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिलषिता | यथाभिलषिते | यथाभिलषिताः |
सम्बोधनम् | यथाभिलषिते | यथाभिलषिते | यथाभिलषिताः |
द्वितीया | यथाभिलषिताम् | यथाभिलषिते | यथाभिलषिताः |
तृतीया | यथाभिलषितया | यथाभिलषिताभ्याम् | यथाभिलषिताभिः |
चतुर्थी | यथाभिलषितायै | यथाभिलषिताभ्याम् | यथाभिलषिताभ्यः |
पञ्चमी | यथाभिलषितायाः | यथाभिलषिताभ्याम् | यथाभिलषिताभ्यः |
षष्ठी | यथाभिलषितायाः | यथाभिलषितयोः | यथाभिलषितानाम् |
सप्तमी | यथाभिलषितायाम् | यथाभिलषितयोः | यथाभिलषितासु |