Declension table of ?yatavat

Deva

NeuterSingularDualPlural
Nominativeyatavat yatavantī yatavatī yatavanti
Vocativeyatavat yatavantī yatavatī yatavanti
Accusativeyatavat yatavantī yatavatī yatavanti
Instrumentalyatavatā yatavadbhyām yatavadbhiḥ
Dativeyatavate yatavadbhyām yatavadbhyaḥ
Ablativeyatavataḥ yatavadbhyām yatavadbhyaḥ
Genitiveyatavataḥ yatavatoḥ yatavatām
Locativeyatavati yatavatoḥ yatavatsu

Adverb -yatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria