Declension table of ?yatavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatavat | yatavantī yatavatī | yatavanti |
Vocative | yatavat | yatavantī yatavatī | yatavanti |
Accusative | yatavat | yatavantī yatavatī | yatavanti |
Instrumental | yatavatā | yatavadbhyām | yatavadbhiḥ |
Dative | yatavate | yatavadbhyām | yatavadbhyaḥ |
Ablative | yatavataḥ | yatavadbhyām | yatavadbhyaḥ |
Genitive | yatavataḥ | yatavatoḥ | yatavatām |
Locative | yatavati | yatavatoḥ | yatavatsu |