सुबन्तावली ?यतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमायतवत् यतवन्ती यतवती यतवन्ति
सम्बोधनम्यतवत् यतवन्ती यतवती यतवन्ति
द्वितीयायतवत् यतवन्ती यतवती यतवन्ति
तृतीयायतवता यतवद्भ्याम् यतवद्भिः
चतुर्थीयतवते यतवद्भ्याम् यतवद्भ्यः
पञ्चमीयतवतः यतवद्भ्याम् यतवद्भ्यः
षष्ठीयतवतः यतवतोः यतवताम्
सप्तमीयतवति यतवतोः यतवत्सु

अव्यय ॰यतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria