Declension table of ?yatavat

Deva

MasculineSingularDualPlural
Nominativeyatavān yatavantau yatavantaḥ
Vocativeyatavan yatavantau yatavantaḥ
Accusativeyatavantam yatavantau yatavataḥ
Instrumentalyatavatā yatavadbhyām yatavadbhiḥ
Dativeyatavate yatavadbhyām yatavadbhyaḥ
Ablativeyatavataḥ yatavadbhyām yatavadbhyaḥ
Genitiveyatavataḥ yatavatoḥ yatavatām
Locativeyatavati yatavatoḥ yatavatsu

Compound yatavat -

Adverb -yatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria