सुबन्तावली ?यतवत्

Roma

पुमान्एकद्विबहु
प्रथमायतवान् यतवन्तौ यतवन्तः
सम्बोधनम्यतवन् यतवन्तौ यतवन्तः
द्वितीयायतवन्तम् यतवन्तौ यतवतः
तृतीयायतवता यतवद्भ्याम् यतवद्भिः
चतुर्थीयतवते यतवद्भ्याम् यतवद्भ्यः
पञ्चमीयतवतः यतवद्भ्याम् यतवद्भ्यः
षष्ठीयतवतः यतवतोः यतवताम्
सप्तमीयतवति यतवतोः यतवत्सु

समास यतवत्

अव्यय ॰यतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria