Declension table of yatat

Deva

NeuterSingularDualPlural
Nominativeyatat yatantī yatatī yatanti
Vocativeyatat yatantī yatatī yatanti
Accusativeyatat yatantī yatatī yatanti
Instrumentalyatatā yatadbhyām yatadbhiḥ
Dativeyatate yatadbhyām yatadbhyaḥ
Ablativeyatataḥ yatadbhyām yatadbhyaḥ
Genitiveyatataḥ yatatoḥ yatatām
Locativeyatati yatatoḥ yatatsu

Adverb -yatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria