सुबन्तावली यतत्

Roma

पुमान्एकद्विबहु
प्रथमायतन् यतन्तौ यतन्तः
सम्बोधनम्यतन् यतन्तौ यतन्तः
द्वितीयायतन्तम् यतन्तौ यततः
तृतीयायतता यतद्भ्याम् यतद्भिः
चतुर्थीयतते यतद्भ्याम् यतद्भ्यः
पञ्चमीयततः यतद्भ्याम् यतद्भ्यः
षष्ठीयततः यततोः यतताम्
सप्तमीयतति यततोः यतत्सु

समास यतत्

अव्यय ॰यतन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria