Declension table of ?yatamāna

Deva

MasculineSingularDualPlural
Nominativeyatamānaḥ yatamānau yatamānāḥ
Vocativeyatamāna yatamānau yatamānāḥ
Accusativeyatamānam yatamānau yatamānān
Instrumentalyatamānena yatamānābhyām yatamānaiḥ yatamānebhiḥ
Dativeyatamānāya yatamānābhyām yatamānebhyaḥ
Ablativeyatamānāt yatamānābhyām yatamānebhyaḥ
Genitiveyatamānasya yatamānayoḥ yatamānānām
Locativeyatamāne yatamānayoḥ yatamāneṣu

Compound yatamāna -

Adverb -yatamānam -yatamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria