सुबन्तावली यतमानRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यतमानः | यतमानौ | यतमानाः |
सम्बोधनम् | यतमान | यतमानौ | यतमानाः |
द्वितीया | यतमानम् | यतमानौ | यतमानान् |
तृतीया | यतमानेन | यतमानाभ्याम् | यतमानैः |
चतुर्थी | यतमानाय | यतमानाभ्याम् | यतमानेभ्यः |
पञ्चमी | यतमानात् | यतमानाभ्याम् | यतमानेभ्यः |
षष्ठी | यतमानस्य | यतमानयोः | यतमानानाम् |
सप्तमी | यतमाने | यतमानयोः | यतमानेषु |