Declension table of yatātman

Deva

MasculineSingularDualPlural
Nominativeyatātmā yatātmānau yatātmānaḥ
Vocativeyatātman yatātmānau yatātmānaḥ
Accusativeyatātmānam yatātmānau yatātmanaḥ
Instrumentalyatātmanā yatātmabhyām yatātmabhiḥ
Dativeyatātmane yatātmabhyām yatātmabhyaḥ
Ablativeyatātmanaḥ yatātmabhyām yatātmabhyaḥ
Genitiveyatātmanaḥ yatātmanoḥ yatātmanām
Locativeyatātmani yatātmanoḥ yatātmasu

Compound yatātma -

Adverb -yatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria