Declension table of yata

Deva

NeuterSingularDualPlural
Nominativeyatam yate yatāni
Vocativeyata yate yatāni
Accusativeyatam yate yatāni
Instrumentalyatena yatābhyām yataiḥ
Dativeyatāya yatābhyām yatebhyaḥ
Ablativeyatāt yatābhyām yatebhyaḥ
Genitiveyatasya yatayoḥ yatānām
Locativeyate yatayoḥ yateṣu

Compound yata -

Adverb -yatam -yatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria