Declension table of yamita

Deva

NeuterSingularDualPlural
Nominativeyamitam yamite yamitāni
Vocativeyamita yamite yamitāni
Accusativeyamitam yamite yamitāni
Instrumentalyamitena yamitābhyām yamitaiḥ
Dativeyamitāya yamitābhyām yamitebhyaḥ
Ablativeyamitāt yamitābhyām yamitebhyaḥ
Genitiveyamitasya yamitayoḥ yamitānām
Locativeyamite yamitayoḥ yamiteṣu

Compound yamita -

Adverb -yamitam -yamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria