Declension table of yamita

Deva

MasculineSingularDualPlural
Nominativeyamitaḥ yamitau yamitāḥ
Vocativeyamita yamitau yamitāḥ
Accusativeyamitam yamitau yamitān
Instrumentalyamitena yamitābhyām yamitaiḥ yamitebhiḥ
Dativeyamitāya yamitābhyām yamitebhyaḥ
Ablativeyamitāt yamitābhyām yamitebhyaḥ
Genitiveyamitasya yamitayoḥ yamitānām
Locativeyamite yamitayoḥ yamiteṣu

Compound yamita -

Adverb -yamitam -yamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria