Declension table of yamavat

Deva

NeuterSingularDualPlural
Nominativeyamavat yamavantī yamavatī yamavanti
Vocativeyamavat yamavantī yamavatī yamavanti
Accusativeyamavat yamavantī yamavatī yamavanti
Instrumentalyamavatā yamavadbhyām yamavadbhiḥ
Dativeyamavate yamavadbhyām yamavadbhyaḥ
Ablativeyamavataḥ yamavadbhyām yamavadbhyaḥ
Genitiveyamavataḥ yamavatoḥ yamavatām
Locativeyamavati yamavatoḥ yamavatsu

Adverb -yamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria