सुबन्तावली यमलार्जुनभञ्जन

Roma

पुमान्एकद्विबहु
प्रथमायमलार्जुनभञ्जनः यमलार्जुनभञ्जनौ यमलार्जुनभञ्जनाः
सम्बोधनम्यमलार्जुनभञ्जन यमलार्जुनभञ्जनौ यमलार्जुनभञ्जनाः
द्वितीयायमलार्जुनभञ्जनम् यमलार्जुनभञ्जनौ यमलार्जुनभञ्जनान्
तृतीयायमलार्जुनभञ्जनेन यमलार्जुनभञ्जनाभ्याम् यमलार्जुनभञ्जनैः यमलार्जुनभञ्जनेभिः
चतुर्थीयमलार्जुनभञ्जनाय यमलार्जुनभञ्जनाभ्याम् यमलार्जुनभञ्जनेभ्यः
पञ्चमीयमलार्जुनभञ्जनात् यमलार्जुनभञ्जनाभ्याम् यमलार्जुनभञ्जनेभ्यः
षष्ठीयमलार्जुनभञ्जनस्य यमलार्जुनभञ्जनयोः यमलार्जुनभञ्जनानाम्
सप्तमीयमलार्जुनभञ्जने यमलार्जुनभञ्जनयोः यमलार्जुनभञ्जनेषु

समास यमलार्जुनभञ्जन

अव्यय ॰यमलार्जुनभञ्जनम् ॰यमलार्जुनभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria