Declension table of yamadūta

Deva

MasculineSingularDualPlural
Nominativeyamadūtaḥ yamadūtau yamadūtāḥ
Vocativeyamadūta yamadūtau yamadūtāḥ
Accusativeyamadūtam yamadūtau yamadūtān
Instrumentalyamadūtena yamadūtābhyām yamadūtaiḥ yamadūtebhiḥ
Dativeyamadūtāya yamadūtābhyām yamadūtebhyaḥ
Ablativeyamadūtāt yamadūtābhyām yamadūtebhyaḥ
Genitiveyamadūtasya yamadūtayoḥ yamadūtānām
Locativeyamadūte yamadūtayoḥ yamadūteṣu

Compound yamadūta -

Adverb -yamadūtam -yamadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria