Declension table of yamāntaka

Deva

MasculineSingularDualPlural
Nominativeyamāntakaḥ yamāntakau yamāntakāḥ
Vocativeyamāntaka yamāntakau yamāntakāḥ
Accusativeyamāntakam yamāntakau yamāntakān
Instrumentalyamāntakena yamāntakābhyām yamāntakaiḥ yamāntakebhiḥ
Dativeyamāntakāya yamāntakābhyām yamāntakebhyaḥ
Ablativeyamāntakāt yamāntakābhyām yamāntakebhyaḥ
Genitiveyamāntakasya yamāntakayoḥ yamāntakānām
Locativeyamāntake yamāntakayoḥ yamāntakeṣu

Compound yamāntaka -

Adverb -yamāntakam -yamāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria