Declension table of yajñabhāga

Deva

NeuterSingularDualPlural
Nominativeyajñabhāgam yajñabhāge yajñabhāgāni
Vocativeyajñabhāga yajñabhāge yajñabhāgāni
Accusativeyajñabhāgam yajñabhāge yajñabhāgāni
Instrumentalyajñabhāgena yajñabhāgābhyām yajñabhāgaiḥ
Dativeyajñabhāgāya yajñabhāgābhyām yajñabhāgebhyaḥ
Ablativeyajñabhāgāt yajñabhāgābhyām yajñabhāgebhyaḥ
Genitiveyajñabhāgasya yajñabhāgayoḥ yajñabhāgānām
Locativeyajñabhāge yajñabhāgayoḥ yajñabhāgeṣu

Compound yajñabhāga -

Adverb -yajñabhāgam -yajñabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria