Declension table of yajya

Deva

NeuterSingularDualPlural
Nominativeyajyam yajye yajyāni
Vocativeyajya yajye yajyāni
Accusativeyajyam yajye yajyāni
Instrumentalyajyena yajyābhyām yajyaiḥ
Dativeyajyāya yajyābhyām yajyebhyaḥ
Ablativeyajyāt yajyābhyām yajyebhyaḥ
Genitiveyajyasya yajyayoḥ yajyānām
Locativeyajye yajyayoḥ yajyeṣu

Compound yajya -

Adverb -yajyam -yajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria