Declension table of yajya

Deva

MasculineSingularDualPlural
Nominativeyajyaḥ yajyau yajyāḥ
Vocativeyajya yajyau yajyāḥ
Accusativeyajyam yajyau yajyān
Instrumentalyajyena yajyābhyām yajyaiḥ yajyebhiḥ
Dativeyajyāya yajyābhyām yajyebhyaḥ
Ablativeyajyāt yajyābhyām yajyebhyaḥ
Genitiveyajyasya yajyayoḥ yajyānām
Locativeyajye yajyayoḥ yajyeṣu

Compound yajya -

Adverb -yajyam -yajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria