Declension table of yajvan

Deva

NeuterSingularDualPlural
Nominativeyajva yajvnī yajvanī yajvāni
Vocativeyajvan yajva yajvnī yajvanī yajvāni
Accusativeyajva yajvnī yajvanī yajvāni
Instrumentalyajvanā yajvabhyām yajvabhiḥ
Dativeyajvane yajvabhyām yajvabhyaḥ
Ablativeyajvanaḥ yajvabhyām yajvabhyaḥ
Genitiveyajvanaḥ yajvanoḥ yajvanām
Locativeyajvani yajvanoḥ yajvasu

Compound yajva -

Adverb -yajva -yajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria