Declension table of yajurveda

Deva

MasculineSingularDualPlural
Nominativeyajurvedaḥ yajurvedau yajurvedāḥ
Vocativeyajurveda yajurvedau yajurvedāḥ
Accusativeyajurvedam yajurvedau yajurvedān
Instrumentalyajurvedena yajurvedābhyām yajurvedaiḥ yajurvedebhiḥ
Dativeyajurvedāya yajurvedābhyām yajurvedebhyaḥ
Ablativeyajurvedāt yajurvedābhyām yajurvedebhyaḥ
Genitiveyajurvedasya yajurvedayoḥ yajurvedānām
Locativeyajurvede yajurvedayoḥ yajurvedeṣu

Compound yajurveda -

Adverb -yajurvedam -yajurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria