Declension table of yajñajātaka

Deva

NeuterSingularDualPlural
Nominativeyajñajātakam yajñajātake yajñajātakāni
Vocativeyajñajātaka yajñajātake yajñajātakāni
Accusativeyajñajātakam yajñajātake yajñajātakāni
Instrumentalyajñajātakena yajñajātakābhyām yajñajātakaiḥ
Dativeyajñajātakāya yajñajātakābhyām yajñajātakebhyaḥ
Ablativeyajñajātakāt yajñajātakābhyām yajñajātakebhyaḥ
Genitiveyajñajātakasya yajñajātakayoḥ yajñajātakānām
Locativeyajñajātake yajñajātakayoḥ yajñajātakeṣu

Compound yajñajātaka -

Adverb -yajñajātakam -yajñajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria