Declension table of yajñabhāga

Deva

MasculineSingularDualPlural
Nominativeyajñabhāgaḥ yajñabhāgau yajñabhāgāḥ
Vocativeyajñabhāga yajñabhāgau yajñabhāgāḥ
Accusativeyajñabhāgam yajñabhāgau yajñabhāgān
Instrumentalyajñabhāgena yajñabhāgābhyām yajñabhāgaiḥ yajñabhāgebhiḥ
Dativeyajñabhāgāya yajñabhāgābhyām yajñabhāgebhyaḥ
Ablativeyajñabhāgāt yajñabhāgābhyām yajñabhāgebhyaḥ
Genitiveyajñabhāgasya yajñabhāgayoḥ yajñabhāgānām
Locativeyajñabhāge yajñabhāgayoḥ yajñabhāgeṣu

Compound yajñabhāga -

Adverb -yajñabhāgam -yajñabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria