Declension table of yaṅantaprayoga

Deva

MasculineSingularDualPlural
Nominativeyaṅantaprayogaḥ yaṅantaprayogau yaṅantaprayogāḥ
Vocativeyaṅantaprayoga yaṅantaprayogau yaṅantaprayogāḥ
Accusativeyaṅantaprayogam yaṅantaprayogau yaṅantaprayogān
Instrumentalyaṅantaprayogeṇa yaṅantaprayogābhyām yaṅantaprayogaiḥ yaṅantaprayogebhiḥ
Dativeyaṅantaprayogāya yaṅantaprayogābhyām yaṅantaprayogebhyaḥ
Ablativeyaṅantaprayogāt yaṅantaprayogābhyām yaṅantaprayogebhyaḥ
Genitiveyaṅantaprayogasya yaṅantaprayogayoḥ yaṅantaprayogāṇām
Locativeyaṅantaprayoge yaṅantaprayogayoḥ yaṅantaprayogeṣu

Compound yaṅantaprayoga -

Adverb -yaṅantaprayogam -yaṅantaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria