Declension table of yaṅanta

Deva

MasculineSingularDualPlural
Nominativeyaṅantaḥ yaṅantau yaṅantāḥ
Vocativeyaṅanta yaṅantau yaṅantāḥ
Accusativeyaṅantam yaṅantau yaṅantān
Instrumentalyaṅantena yaṅantābhyām yaṅantaiḥ yaṅantebhiḥ
Dativeyaṅantāya yaṅantābhyām yaṅantebhyaḥ
Ablativeyaṅantāt yaṅantābhyām yaṅantebhyaḥ
Genitiveyaṅantasya yaṅantayoḥ yaṅantānām
Locativeyaṅante yaṅantayoḥ yaṅanteṣu

Compound yaṅanta -

Adverb -yaṅantam -yaṅantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria