Declension table of yaduvaṃśa

Deva

MasculineSingularDualPlural
Nominativeyaduvaṃśaḥ yaduvaṃśau yaduvaṃśāḥ
Vocativeyaduvaṃśa yaduvaṃśau yaduvaṃśāḥ
Accusativeyaduvaṃśam yaduvaṃśau yaduvaṃśān
Instrumentalyaduvaṃśena yaduvaṃśābhyām yaduvaṃśaiḥ yaduvaṃśebhiḥ
Dativeyaduvaṃśāya yaduvaṃśābhyām yaduvaṃśebhyaḥ
Ablativeyaduvaṃśāt yaduvaṃśābhyām yaduvaṃśebhyaḥ
Genitiveyaduvaṃśasya yaduvaṃśayoḥ yaduvaṃśānām
Locativeyaduvaṃśe yaduvaṃśayoḥ yaduvaṃśeṣu

Compound yaduvaṃśa -

Adverb -yaduvaṃśam -yaduvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria