Declension table of ?yadṛcchābhijña

Deva

MasculineSingularDualPlural
Nominativeyadṛcchābhijñaḥ yadṛcchābhijñau yadṛcchābhijñāḥ
Vocativeyadṛcchābhijña yadṛcchābhijñau yadṛcchābhijñāḥ
Accusativeyadṛcchābhijñam yadṛcchābhijñau yadṛcchābhijñān
Instrumentalyadṛcchābhijñena yadṛcchābhijñābhyām yadṛcchābhijñaiḥ yadṛcchābhijñebhiḥ
Dativeyadṛcchābhijñāya yadṛcchābhijñābhyām yadṛcchābhijñebhyaḥ
Ablativeyadṛcchābhijñāt yadṛcchābhijñābhyām yadṛcchābhijñebhyaḥ
Genitiveyadṛcchābhijñasya yadṛcchābhijñayoḥ yadṛcchābhijñānām
Locativeyadṛcchābhijñe yadṛcchābhijñayoḥ yadṛcchābhijñeṣu

Compound yadṛcchābhijña -

Adverb -yadṛcchābhijñam -yadṛcchābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria