सुबन्तावली ?यदृच्छाभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमायदृच्छाभिज्ञः यदृच्छाभिज्ञौ यदृच्छाभिज्ञाः
सम्बोधनम्यदृच्छाभिज्ञ यदृच्छाभिज्ञौ यदृच्छाभिज्ञाः
द्वितीयायदृच्छाभिज्ञम् यदृच्छाभिज्ञौ यदृच्छाभिज्ञान्
तृतीयायदृच्छाभिज्ञेन यदृच्छाभिज्ञाभ्याम् यदृच्छाभिज्ञैः यदृच्छाभिज्ञेभिः
चतुर्थीयदृच्छाभिज्ञाय यदृच्छाभिज्ञाभ्याम् यदृच्छाभिज्ञेभ्यः
पञ्चमीयदृच्छाभिज्ञात् यदृच्छाभिज्ञाभ्याम् यदृच्छाभिज्ञेभ्यः
षष्ठीयदृच्छाभिज्ञस्य यदृच्छाभिज्ञयोः यदृच्छाभिज्ञानाम्
सप्तमीयदृच्छाभिज्ञे यदृच्छाभिज्ञयोः यदृच्छाभिज्ञेषु

समास यदृच्छाभिज्ञ

अव्यय ॰यदृच्छाभिज्ञम् ॰यदृच्छाभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria