Declension table of yāvattāvat

Deva

NeuterSingularDualPlural
Nominativeyāvattāvat yāvattāvantī yāvattāvatī yāvattāvanti
Vocativeyāvattāvat yāvattāvantī yāvattāvatī yāvattāvanti
Accusativeyāvattāvat yāvattāvantī yāvattāvatī yāvattāvanti
Instrumentalyāvattāvatā yāvattāvadbhyām yāvattāvadbhiḥ
Dativeyāvattāvate yāvattāvadbhyām yāvattāvadbhyaḥ
Ablativeyāvattāvataḥ yāvattāvadbhyām yāvattāvadbhyaḥ
Genitiveyāvattāvataḥ yāvattāvatoḥ yāvattāvatām
Locativeyāvattāvati yāvattāvatoḥ yāvattāvatsu

Adverb -yāvattāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria