Declension table of yāthātathya

Deva

NeuterSingularDualPlural
Nominativeyāthātathyam yāthātathye yāthātathyāni
Vocativeyāthātathya yāthātathye yāthātathyāni
Accusativeyāthātathyam yāthātathye yāthātathyāni
Instrumentalyāthātathyena yāthātathyābhyām yāthātathyaiḥ
Dativeyāthātathyāya yāthātathyābhyām yāthātathyebhyaḥ
Ablativeyāthātathyāt yāthātathyābhyām yāthātathyebhyaḥ
Genitiveyāthātathyasya yāthātathyayoḥ yāthātathyānām
Locativeyāthātathye yāthātathyayoḥ yāthātathyeṣu

Compound yāthātathya -

Adverb -yāthātathyam -yāthātathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria