सुबन्तावली ?यातयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमायातयिष्यन्ती यातयिष्यन्त्यौ यातयिष्यन्त्यः
सम्बोधनम्यातयिष्यन्ति यातयिष्यन्त्यौ यातयिष्यन्त्यः
द्वितीयायातयिष्यन्तीम् यातयिष्यन्त्यौ यातयिष्यन्तीः
तृतीयायातयिष्यन्त्या यातयिष्यन्तीभ्याम् यातयिष्यन्तीभिः
चतुर्थीयातयिष्यन्त्यै यातयिष्यन्तीभ्याम् यातयिष्यन्तीभ्यः
पञ्चमीयातयिष्यन्त्याः यातयिष्यन्तीभ्याम् यातयिष्यन्तीभ्यः
षष्ठीयातयिष्यन्त्याः यातयिष्यन्त्योः यातयिष्यन्तीनाम्
सप्तमीयातयिष्यन्त्याम् यातयिष्यन्त्योः यातयिष्यन्तीषु

समास यातयिष्यन्ति यातयिष्यन्ती

अव्यय ॰यातयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria