Declension table of yātanāgṛha

Deva

MasculineSingularDualPlural
Nominativeyātanāgṛhaḥ yātanāgṛhau yātanāgṛhāḥ
Vocativeyātanāgṛha yātanāgṛhau yātanāgṛhāḥ
Accusativeyātanāgṛham yātanāgṛhau yātanāgṛhān
Instrumentalyātanāgṛheṇa yātanāgṛhābhyām yātanāgṛhaiḥ yātanāgṛhebhiḥ
Dativeyātanāgṛhāya yātanāgṛhābhyām yātanāgṛhebhyaḥ
Ablativeyātanāgṛhāt yātanāgṛhābhyām yātanāgṛhebhyaḥ
Genitiveyātanāgṛhasya yātanāgṛhayoḥ yātanāgṛhāṇām
Locativeyātanāgṛhe yātanāgṛhayoḥ yātanāgṛheṣu

Compound yātanāgṛha -

Adverb -yātanāgṛham -yātanāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria