Declension table of yāta

Deva

MasculineSingularDualPlural
Nominativeyātaḥ yātau yātāḥ
Vocativeyāta yātau yātāḥ
Accusativeyātam yātau yātān
Instrumentalyātena yātābhyām yātaiḥ yātebhiḥ
Dativeyātāya yātābhyām yātebhyaḥ
Ablativeyātāt yātābhyām yātebhyaḥ
Genitiveyātasya yātayoḥ yātānām
Locativeyāte yātayoḥ yāteṣu

Compound yāta -

Adverb -yātam -yātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria