Declension table of yājuṣa

Deva

NeuterSingularDualPlural
Nominativeyājuṣam yājuṣe yājuṣāṇi
Vocativeyājuṣa yājuṣe yājuṣāṇi
Accusativeyājuṣam yājuṣe yājuṣāṇi
Instrumentalyājuṣeṇa yājuṣābhyām yājuṣaiḥ
Dativeyājuṣāya yājuṣābhyām yājuṣebhyaḥ
Ablativeyājuṣāt yājuṣābhyām yājuṣebhyaḥ
Genitiveyājuṣasya yājuṣayoḥ yājuṣāṇām
Locativeyājuṣe yājuṣayoḥ yājuṣeṣu

Compound yājuṣa -

Adverb -yājuṣam -yājuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria