Declension table of yāji

Deva

MasculineSingularDualPlural
Nominativeyājiḥ yājī yājayaḥ
Vocativeyāje yājī yājayaḥ
Accusativeyājim yājī yājīn
Instrumentalyājinā yājibhyām yājibhiḥ
Dativeyājaye yājibhyām yājibhyaḥ
Ablativeyājeḥ yājibhyām yājibhyaḥ
Genitiveyājeḥ yājyoḥ yājīnām
Locativeyājau yājyoḥ yājiṣu

Compound yāji -

Adverb -yāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria