Declension table of yājñavalkīya

Deva

MasculineSingularDualPlural
Nominativeyājñavalkīyaḥ yājñavalkīyau yājñavalkīyāḥ
Vocativeyājñavalkīya yājñavalkīyau yājñavalkīyāḥ
Accusativeyājñavalkīyam yājñavalkīyau yājñavalkīyān
Instrumentalyājñavalkīyena yājñavalkīyābhyām yājñavalkīyaiḥ yājñavalkīyebhiḥ
Dativeyājñavalkīyāya yājñavalkīyābhyām yājñavalkīyebhyaḥ
Ablativeyājñavalkīyāt yājñavalkīyābhyām yājñavalkīyebhyaḥ
Genitiveyājñavalkīyasya yājñavalkīyayoḥ yājñavalkīyānām
Locativeyājñavalkīye yājñavalkīyayoḥ yājñavalkīyeṣu

Compound yājñavalkīya -

Adverb -yājñavalkīyam -yājñavalkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria