Declension table of yājña

Deva

MasculineSingularDualPlural
Nominativeyājñaḥ yājñau yājñāḥ
Vocativeyājña yājñau yājñāḥ
Accusativeyājñam yājñau yājñān
Instrumentalyājñena yājñābhyām yājñaiḥ yājñebhiḥ
Dativeyājñāya yājñābhyām yājñebhyaḥ
Ablativeyājñāt yājñābhyām yājñebhyaḥ
Genitiveyājñasya yājñayoḥ yājñānām
Locativeyājñe yājñayoḥ yājñeṣu

Compound yājña -

Adverb -yājñam -yājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria