Declension table of yāgakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeyāgakaṇṭakaḥ yāgakaṇṭakau yāgakaṇṭakāḥ
Vocativeyāgakaṇṭaka yāgakaṇṭakau yāgakaṇṭakāḥ
Accusativeyāgakaṇṭakam yāgakaṇṭakau yāgakaṇṭakān
Instrumentalyāgakaṇṭakena yāgakaṇṭakābhyām yāgakaṇṭakaiḥ yāgakaṇṭakebhiḥ
Dativeyāgakaṇṭakāya yāgakaṇṭakābhyām yāgakaṇṭakebhyaḥ
Ablativeyāgakaṇṭakāt yāgakaṇṭakābhyām yāgakaṇṭakebhyaḥ
Genitiveyāgakaṇṭakasya yāgakaṇṭakayoḥ yāgakaṇṭakānām
Locativeyāgakaṇṭake yāgakaṇṭakayoḥ yāgakaṇṭakeṣu

Compound yāgakaṇṭaka -

Adverb -yāgakaṇṭakam -yāgakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria