Declension table of yādavīya

Deva

NeuterSingularDualPlural
Nominativeyādavīyam yādavīye yādavīyāni
Vocativeyādavīya yādavīye yādavīyāni
Accusativeyādavīyam yādavīye yādavīyāni
Instrumentalyādavīyena yādavīyābhyām yādavīyaiḥ
Dativeyādavīyāya yādavīyābhyām yādavīyebhyaḥ
Ablativeyādavīyāt yādavīyābhyām yādavīyebhyaḥ
Genitiveyādavīyasya yādavīyayoḥ yādavīyānām
Locativeyādavīye yādavīyayoḥ yādavīyeṣu

Compound yādavīya -

Adverb -yādavīyam -yādavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria