Declension table of yādavasūri

Deva

MasculineSingularDualPlural
Nominativeyādavasūriḥ yādavasūrī yādavasūrayaḥ
Vocativeyādavasūre yādavasūrī yādavasūrayaḥ
Accusativeyādavasūrim yādavasūrī yādavasūrīn
Instrumentalyādavasūriṇā yādavasūribhyām yādavasūribhiḥ
Dativeyādavasūraye yādavasūribhyām yādavasūribhyaḥ
Ablativeyādavasūreḥ yādavasūribhyām yādavasūribhyaḥ
Genitiveyādavasūreḥ yādavasūryoḥ yādavasūrīṇām
Locativeyādavasūrau yādavasūryoḥ yādavasūriṣu

Compound yādavasūri -

Adverb -yādavasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria