Declension table of yādavaprakāśa

Deva

MasculineSingularDualPlural
Nominativeyādavaprakāśaḥ yādavaprakāśau yādavaprakāśāḥ
Vocativeyādavaprakāśa yādavaprakāśau yādavaprakāśāḥ
Accusativeyādavaprakāśam yādavaprakāśau yādavaprakāśān
Instrumentalyādavaprakāśena yādavaprakāśābhyām yādavaprakāśaiḥ yādavaprakāśebhiḥ
Dativeyādavaprakāśāya yādavaprakāśābhyām yādavaprakāśebhyaḥ
Ablativeyādavaprakāśāt yādavaprakāśābhyām yādavaprakāśebhyaḥ
Genitiveyādavaprakāśasya yādavaprakāśayoḥ yādavaprakāśānām
Locativeyādavaprakāśe yādavaprakāśayoḥ yādavaprakāśeṣu

Compound yādavaprakāśa -

Adverb -yādavaprakāśam -yādavaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria