Declension table of yādavābhyudaya

Deva

MasculineSingularDualPlural
Nominativeyādavābhyudayaḥ yādavābhyudayau yādavābhyudayāḥ
Vocativeyādavābhyudaya yādavābhyudayau yādavābhyudayāḥ
Accusativeyādavābhyudayam yādavābhyudayau yādavābhyudayān
Instrumentalyādavābhyudayena yādavābhyudayābhyām yādavābhyudayaiḥ yādavābhyudayebhiḥ
Dativeyādavābhyudayāya yādavābhyudayābhyām yādavābhyudayebhyaḥ
Ablativeyādavābhyudayāt yādavābhyudayābhyām yādavābhyudayebhyaḥ
Genitiveyādavābhyudayasya yādavābhyudayayoḥ yādavābhyudayānām
Locativeyādavābhyudaye yādavābhyudayayoḥ yādavābhyudayeṣu

Compound yādavābhyudaya -

Adverb -yādavābhyudayam -yādavābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria