Declension table of yādava

Deva

NeuterSingularDualPlural
Nominativeyādavam yādave yādavāni
Vocativeyādava yādave yādavāni
Accusativeyādavam yādave yādavāni
Instrumentalyādavena yādavābhyām yādavaiḥ
Dativeyādavāya yādavābhyām yādavebhyaḥ
Ablativeyādavāt yādavābhyām yādavebhyaḥ
Genitiveyādavasya yādavayoḥ yādavānām
Locativeyādave yādavayoḥ yādaveṣu

Compound yādava -

Adverb -yādavam -yādavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria