Declension table of yādṛcchika

Deva

NeuterSingularDualPlural
Nominativeyādṛcchikam yādṛcchike yādṛcchikāni
Vocativeyādṛcchika yādṛcchike yādṛcchikāni
Accusativeyādṛcchikam yādṛcchike yādṛcchikāni
Instrumentalyādṛcchikena yādṛcchikābhyām yādṛcchikaiḥ
Dativeyādṛcchikāya yādṛcchikābhyām yādṛcchikebhyaḥ
Ablativeyādṛcchikāt yādṛcchikābhyām yādṛcchikebhyaḥ
Genitiveyādṛcchikasya yādṛcchikayoḥ yādṛcchikānām
Locativeyādṛcchike yādṛcchikayoḥ yādṛcchikeṣu

Compound yādṛcchika -

Adverb -yādṛcchikam -yādṛcchikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria