Declension table of yācaka

Deva

NeuterSingularDualPlural
Nominativeyācakam yācake yācakāni
Vocativeyācaka yācake yācakāni
Accusativeyācakam yācake yācakāni
Instrumentalyācakena yācakābhyām yācakaiḥ
Dativeyācakāya yācakābhyām yācakebhyaḥ
Ablativeyācakāt yācakābhyām yācakebhyaḥ
Genitiveyācakasya yācakayoḥ yācakānām
Locativeyācake yācakayoḥ yācakeṣu

Compound yācaka -

Adverb -yācakam -yācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria