Declension table of yācaka

Deva

MasculineSingularDualPlural
Nominativeyācakaḥ yācakau yācakāḥ
Vocativeyācaka yācakau yācakāḥ
Accusativeyācakam yācakau yācakān
Instrumentalyācakena yācakābhyām yācakaiḥ yācakebhiḥ
Dativeyācakāya yācakābhyām yācakebhyaḥ
Ablativeyācakāt yācakābhyām yācakebhyaḥ
Genitiveyācakasya yācakayoḥ yācakānām
Locativeyācake yācakayoḥ yācakeṣu

Compound yācaka -

Adverb -yācakam -yācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria